SN 4.13 / SN i 110//SN i 245

Sakalikasutta

Forrás:

További változatok:

Fenyvesi Róbert és Máthé Veronika / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 4

2. Dutiyavagga

13. Sakalikasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya khato hoti, bhusā sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

“Mandiyā nu kho sesi udāhu kāveyyamatto,
Atthā nu te sampacurā na santi;
Eko vivitte sayanāsanamhi,
Niddāmukho kimidaṃ soppase vā”ti.

“Na mandiyā sayāmi nāpi kāveyyamatto,
Atthaṃ sameccāhamapetasoko;
Eko vivitte sayanāsanamhi,
Sayāmahaṃ sabbabhūtānukampī.

Yesampi sallaṃ urasi paviṭṭhaṃ,
Muhuṃ muhuṃ hadayaṃ vedhamānaṃ;
Tepīdha soppaṃ labhare sasallā,
Tasmā ahaṃ na supe vītasallo.

Jaggaṃ na saṅke napi bhemi sottuṃ,
Rattindivā nānutapanti māmaṃ;
Hāniṃ na passāmi kuhiñci loke,
Tasmā supe sabbabhūtānukampī”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: