SN 4.14 / SN i 111//SN i 247

Patirūpasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 4

2. Dutiyavagga

14. Patirūpasutta

Ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. Tena kho pana samayena bhagavā mahatiyā gihiparisāya parivuto dhammaṃ deseti.

Atha kho mārassa pāpimato etadahosi: “ayaṃ kho samaṇo gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

“Netaṃ tava patirūpaṃ,
yadaññamanusāsasi;
Anurodhavirodhesu,
mā sajjittho tadācaran”ti.

“Hitānukampī sambuddho,
yadaññamanusāsati;
Anurodhavirodhehi,
vippamutto tathāgato”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: