SN 4.18 / SN i 113//SN i 252

Piṇḍasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 4

2. Dutiyavagga

18. Piṇḍasutta

Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. Tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārikānaṃ pāhunakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti: “mā samaṇo gotamo piṇḍamalatthā”ti.

VAR: tathādhotena → yathādhotena (?)

Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi tathādhotena pattena paṭikkami. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca: “api tvaṃ, samaṇa, piṇḍamalatthā”ti? “Tathā nu tvaṃ, pāpima, akāsi yathāhaṃ piṇḍaṃ na labheyyan”ti. “Tena hi, bhante, bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisatu. Tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatī”ti.

“Apuññaṃ pasavi māro,
āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima,
na me pāpaṃ vipaccati.

Susukhaṃ vata jīvāma,
yesaṃ no natthi kiñcanaṃ;
Pītibhakkhā bhavissāma,
devā ābhassarā yathā”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: