SN 4.20 / SN i 116//SN i 257

Rajjasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 4

2. Dutiyavagga

20. Rajjasutta

VAR: himavantapadese → himavantapasse (bj, pts2) | himavantappadese (s1-3)

Ekaṃ samayaṃ bhagavā kosalesu viharati himavantapadese araññakuṭikāyaṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā”ti?

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca: “kāretu, bhante, bhagavā rajjaṃ, kāretu, sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā”ti. “Kiṃ pana me tvaṃ, pāpima, passasi yaṃ maṃ tvaṃ evaṃ vadesi: ‘kāretu, bhante, bhagavā rajjaṃ, kāretu sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā’”ti? “Bhagavatā kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.

VAR: suvaṇṇañca panassā”ti → suvaṇṇapabbatassāti (bj, s1-3, km) | suvaṇṇañca pabbatassāti (pts1-2)

Ākaṅkhamāno ca, bhante, bhagavā himavantaṃ pabbatarājaṃ suvaṇṇaṃ tveva adhimucceyya suvaṇṇañca panassā”ti.

“Pabbatassa suvaṇṇassa,
jātarūpassa kevalo;
Dvittāva nālamekassa,
iti vidvā samañcare.

Yo dukkhamaddakkhi yatonidānaṃ,
Kāmesu so jantu kathaṃ nameyya;
Upadhiṃ viditvā saṅgoti loke,
Tasseva jantu vinayāya sikkhe”ti.

Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.

Dutiyo vaggo.

VAR: sakalikaṃ → sakalikā (bj) | sakkhalikaṃ (mr)

Pāsāṇo sīho sakalikaṃ,
Patirūpañca mānasaṃ;
Pattaṃ āyatanaṃ piṇḍaṃ,
Kassakaṃ rajjena te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: