SN 4.9 / SN i 108//SN i 241

Paṭhamaāyusutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 4

1. Paṭhamavagga

9. Paṭhamaāyusutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo”ti.

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

“Dīghamāyu manussānaṃ,
na naṃ hīḷe suporiso;
Careyya khīramattova,
natthi maccussa āgamo”ti.

“Appamāyu manussānaṃ,
hīḷeyya naṃ suporiso;
Careyyādittasīsova,
natthi maccussa nāgamo”ti.

Atha kho māro … pe … tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: