SN 44.9 / SN iv 398

Kutūhalasālāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 44

1. Abyākatavagga

9. Kutūhalasālāsutta

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:

“Purimāni, bho gotama, divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi: ‘ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti: “asu amutra upapanno, asu amutra upapanno”ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti: “asu amutra upapanno, asu amutra upapanno”ti.

Ayampi kho makkhali gosālo … pe … ayampi kho nigaṇṭho nāṭaputto … pe …

VAR: sañcayo → sañjayo (bj, s1-3, km, pts1)VAR: belaṭṭhaputto → bellaṭṭhiputto (bj)

ayampi kho sañcayo belaṭṭhaputto … pe …

VAR: pakudho → pakuddho (pts1)VAR: kaccāno → kaccāyano (bj, pts1)

ayampi kho pakudho kaccāno … pe … ayampi kho ajito kesakambalo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti: “asu amutra upapanno, asu amutra upapanno”ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti: “asu amutra upapanno, asu amutra upapanno”’ti.

Ayampi kho samaṇo gotamo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti: ‘asu amutra upapanno, asu amutra upapanno’ti.

VAR: Yopissa → yo ca khvassa (pts1)

Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti: ‘asu amutra upapanno, asu amutra upapanno’ti. Api ca kho naṃ evaṃ byākaroti: ‘acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’ti. Tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā: ‘kathaṃ nāma samaṇassa gotamassa dhammo abhiññeyyo’”ti?

“Alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Saupādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa. Seyyathāpi, vaccha, aggi saupādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, saupādānassa upapattiṃ paññāpemi, no anupādānassā”ti.

“Yasmiṃ, bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “Yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi. Vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti. “Yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī”ti? “Yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi.

VAR: hotī”ti → hotīti …pe… (mr)

Taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: