SN 45.10 / SN v 11

Nandiyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

1. Avijjāvagga

10. Nandiyasutta

Sāvatthinidānaṃ. Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo paribbājako bhagavantaṃ etadavoca: “kati nu kho, bho gotama, dhammā bhāvitā bahulīkatā nibbānaṅgamā honti nibbānaparāyanā nibbānapariyosānā”ti?

“Aṭṭhime kho, nandiya, dhammā bhāvitā bahulīkatā nibbānaṅgamā honti nibbānaparāyanā nibbānapariyosānā. Katame aṭṭha? Seyyathidaṃ—sammādiṭṭhi … pe … sammāsamādhi. Ime kho, nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānaṅgamā honti nibbānaparāyanā nibbānapariyosānā”ti. Evaṃ vutte, nandiyo paribbājako bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Dasamaṃ.

Avijjāvaggo paṭhamo.

Avijjañca upaḍḍhañca,
sāriputto ca brāhmaṇo;
Kimatthiyo ca dve bhikkhū,
vibhaṅgo sūkanandiyāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: