SN 45.141-145

–​145. Kūṭādisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

11. Appamādapeyyālavagga

VAR: 141–​145. Kūṭādisutta → rājasuttāni (bj) | rājā (pts1)

141–​145. Kūṭādisutta

“Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā; kūṭaṃ tāsaṃ aggamakkhāyati; evameva kho, bhikkhave … pe … (yathā heṭṭhimasuttantaṃ, evaṃ vitthāretabbaṃ.)

Tatiyaṃ.

“Seyyathāpi, bhikkhave, ye keci mūlagandhā, kāḷānusāriyaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave … pe … catutthaṃ.

“Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave … pe … pañcamaṃ.

“Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave … pe … chaṭṭhaṃ.

“Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno, sabbe te rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati; evameva kho, bhikkhave … pe … sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: