SN 45.151 / SN v 47

Nāgasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

12. Balakaraṇīyavagga

151. Nāgasutta

“Seyyathāpi, bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti;

VAR: kusobbhe → kussubbhe (bj) | kusubbhe (s1-3, pts1, mr)VAR: mahāsamuddaṃ → mahāsamuddaṃ sāgaraṃ (bj, pts1) | mahāsamuddasāgaraṃ (s1-3)

te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kusobbhe otaranti, kusobbhe otaritvā mahāsobbhe otaranti, mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti, mahānadiyo otaritvā mahāsamuddaṃ otaranti, te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena; evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ … pe … sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ … evaṃ kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesū”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: