SN 45.162 / SN v 56

Vidhāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

13. Esanāvagga

162. Vidhāsutta

“Tisso imā, bhikkhave, vidhā. Katamā tisso? ‘Seyyohamasmī’ti vidhā, ‘sadisohamasmī’ti vidhā, ‘hīnohamasmī’ti vidhā— imā kho, bhikkhave, tisso vidhā. Imāsaṃ kho, bhikkhave, tissannaṃ vidhānaṃ abhiññāya pariññāya parikkhayāya pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti … pe … sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ … imāsaṃ kho, bhikkhave tissannaṃ vidhānaṃ abhiññāya pariññāya parikkhayāya pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti. (Yathā esanā, evaṃ vitthāretabbaṃ.)

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: