SN 45.18 / SN v 15

Paṭhamakukkuṭārāmasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

2. Vihāravagga

18. Paṭhamakukkuṭārāmasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca:

“‘Abrahmacariyaṃ, abrahmacariyan’ti, āvuso ānanda, vuccati. Katamaṃ nu kho, āvuso, abrahmacariyan”ti? “Sādhu sādhu, āvuso bhadda. Bhaddako kho te, āvuso bhadda, ummaṅgo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evañhi tvaṃ, āvuso bhadda, pucchasi: ‘abrahmacariyaṃ, abrahmacariyanti, āvuso ānanda, vuccati. Katamaṃ nu kho, āvuso, abrahmacariyan’”ti? “Evamāvuso”ti. “Ayameva kho, āvuso, aṭṭhaṅgiko micchāmaggo abrahmacariyaṃ, seyyathidaṃ— micchādiṭṭhi … pe … micchāsamādhī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: