SN 45.34 / SN v 24

Pāraṅgamasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

4. Paṭipattivagga

34. Pāraṅgamasutta

Sāvatthinidānaṃ. “Aṭṭhime, bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame aṭṭha? Seyyathidaṃ—sammādiṭṭhi … pe … sammāsamādhi. Ime kho, bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantī”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Appakā te manussesu,
ye janā pāragāmino;
Athāyaṃ itarā pajā,
tīramevānudhāvati.

Ye ca kho sammadakkhāte,
dhamme dhammānuvattino;
Te janā pāramessanti,
maccudheyyaṃ suduttaraṃ.

Kaṇhaṃ dhammaṃ vippahāya,
sukkaṃ bhāvetha paṇḍito;
Okā anokamāgamma,
viveke yattha dūramaṃ.

Tatrābhiratimiccheyya,
hitvā kāme akiñcano;
Pariyodapeyya attānaṃ,
cittaklesehi paṇḍito.

Yesaṃ sambodhiyaṅgesu,
sammā cittaṃ subhāvitaṃ;
Ādānapaṭinissagge,
anupādāya ye ratā;
Khīṇāsavā jutimanto,
te loke parinibbutā”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: