SN 45.4 / SN v 4

Jāṇussoṇibrāhmaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

1. Avijjāvagga

VAR: 4. Jāṇussoṇibrāhmaṇasutta → brāhmaṇasuttaṃ (bj) | brāhmaṇo (pts1)

4. Jāṇussoṇibrāhmaṇasutta

Sāvatthinidānaṃ. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.

VAR: vaḷavābhirathena → vaḷabhīrathena (bj)

Addasā kho āyasmā ānando jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti setālaṅkārā, seto ratho, setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījīyati. Tamenaṃ jano disvā evamāha: “brahmaṃ vata, bho, yānaṃ. Brahmayānarūpaṃ vata, bho”ti.

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

“Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ, bhante, jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti setālaṅkārā, seto ratho, setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījīyati. Tamenaṃ jano disvā evamāha: ‘brahmaṃ vata, bho, yānaṃ. Brahmayānarūpaṃ vata, bho’ti. Sakkā nu kho, bhante, imasmiṃ dhammavinaye brahmayānaṃ paññāpetun”ti?

“Sakkā, ānandā”ti bhagavā avoca: “imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ: ‘brahmayānaṃ’ itipi, ‘dhammayānaṃ’ itipi, ‘anuttaro saṅgāmavijayo’ itipīti.

Sammādiṭṭhi, ānanda, bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammāsaṅkappo, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti. Sammāvācā, ānanda, bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosa … pe … mohavinayapariyosānā hoti. Sammākammanto, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa … pe … mohavinayapariyosāno hoti. Sammāājīvo, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa … pe … mohavinayapariyosāno hoti. Sammāvāyāmo, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa … pe … mohavinayapariyosāno hoti. Sammāsati, ānanda, bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosa … pe … mohavinayapariyosānā hoti. Sammāsamādhi, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa … pe … mohavinayapariyosāno hoti.

Iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā imassevetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ: ‘brahmayānaṃ’ itipi, ‘dhammayānaṃ’ itipi, ‘anuttaro saṅgāmavijayo’ itipī”ti. Idamavoca bhagavā.

Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Yassa saddhā ca paññā ca,

VAR: sadā dhuraṃ → saddhā dhuraṃ (s1-3)


Dhammā yuttā sadā dhuraṃ;
Hirī īsā mano yottaṃ,
Sati ārakkhasārathi.

Ratho sīlaparikkhāro,
jhānakkho cakkavīriyo;

VAR: Upekkhā → upekhā (bj)


Upekkhā dhurasamādhi,
anicchā parivāraṇaṃ.

VAR: Abyāpādo → avyāpādo (bj)

Abyāpādo avihiṃsā,
viveko yassa āvudhaṃ;

VAR: cammasannāho → vammasannāho (bj) | dhammasannāho (s1-3, pts1)


Titikkhā cammasannāho,
yogakkhemāya vattati.

Etadattani sambhūtaṃ,
brahmayānaṃ anuttaraṃ;
Niyyanti dhīrā lokamhā,
aññadatthu jayaṃ jayan”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: