SN 45.41 / SN v 28

Rāgavirāgasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

VAR: 5. Aññatitthiyapeyyālavagga → virāgasuttaṃ (bj) | virāga (pts1)

5. Aññatitthiyapeyyālavagga

VAR: 41. Rāgavirāgasutta → aññatitthiyavaggo (s1-3) | aññatitthiyapeyyālo (pts1)

41. Rāgavirāgasutta

Sāvatthinidānaṃ. “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ‘rāgavirāgatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘atthi panāvuso, maggo, atthi paṭipadā rāgavirāgāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ‘atthi kho, āvuso, maggo, atthi paṭipadā rāgavirāgāyā’ti. Katamo ca, bhikkhave, maggo, katamā ca paṭipadā rāgavirāgāya? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi … pe … sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: