SN 45.48 / SN v 29

Anupādāparinibbānasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 45

5. Aññatitthiyapeyyālavagga

VAR: 48. Anupādāparinibbānasutta → anupādasuttaṃ (bj) | anupādāya (pts1)

48. Anupādāparinibbānasutta

Sāvatthinidānaṃ. “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ‘anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: ‘atthi panāvuso, maggo, atthi paṭipadā anupādāparinibbānāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ‘atthi kho, āvuso, maggo, atthi paṭipadā anupādāparinibbānāyā’ti. Katamo ca, bhikkhave, maggo, katamā ca paṭipadā anupādāparinibbānāya? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi … pe … sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā anupādāparinibbānāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti.

Aṭṭhamaṃ.

Aññatitthiyapeyyālaṃ.

Virāgasaṃyojanaṃ anusayaṃ,
Addhānaṃ āsavā khayā;
Vijjāvimuttiñāṇañca,
Anupādāya aṭṭhamī.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: