SN 46.16 / SN v 81

Tatiyagilānasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 46

2. Gilānavagga

16. Tatiyagilānasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahācundaṃ bhagavā etadavoca: “paṭibhantu taṃ, cunda, bojjhaṅgā”ti.

“Sattime, bhante, bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati … pe … upekkhāsambojjhaṅgo kho, bhante, bhagavatā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, bhante, satta bojjhaṅgā bhagavatā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattantī”ti. “Taggha, cunda, bojjhaṅgā; taggha, cunda, bojjhaṅgā”ti.

Idamavocāyasmā cundo. Samanuñño satthā ahosi. Vuṭṭhahi ca bhagavā tamhā ābādhā. Tathāpahīno ca bhagavato so ābādho ahosīti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: