SN 46.39 / SN v 96

Rukkhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 46

4. Nīvaraṇavagga

VAR: 39. Rukkhasutta → mahārukkhasuttaṃ (bj)

39. Rukkhasutta

“Santi, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti.

VAR: vipatitā senti → senti. seyyathidaṃ (bj) | senti. seyyathīdaṃ (s1-3, pts1)

Katame ca te, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti? Assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthano— ime kho te, bhikkhave, mahārukkhā aṇubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti. Evameva kho, bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito hoti, so tādisakehi kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.

Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Byāpādo, bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo. Thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Ime kho, bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Sattime, bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati … pe … upekkhāsambojjhaṅgo, bhikkhave, anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho, bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: