SN 47.14 / SN v 163

Ukkacelasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 47

2. Nālandavagga

14. Ukkacelasutta

Ekaṃ samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre mahatā bhikkhusaṅghena saddhiṃ aciraparinibbutesu sāriputtamoggallānesu. Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti.

Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: “api myāyaṃ, bhikkhave, parisā suññā viya khāyati parinibbutesu sāriputtamoggallānesu. Asuññā me, bhikkhave, parisā hoti, anapekkhā tassaṃ disāyaṃ hoti, yassaṃ disāyaṃ sāriputtamoggallānā viharanti.

VAR: hi → ye’pi (bj, s1-3)VAR: etapparamaṃyeva → etaparamaṃyeva (bj, s1-3, km, pts1)

Ye hi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamaṃyeva sāvakayugaṃ ahosi— seyyathāpi mayhaṃ sāriputtamoggallānā. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamaṃyeva sāvakayugaṃ bhavissati—seyyathāpi mayhaṃ sāriputtamoggallānā. Acchariyaṃ, bhikkhave, sāvakānaṃ, abbhutaṃ, bhikkhave, sāvakānaṃ. Satthu ca nāma sāsanakarā bhavissanti ovādappaṭikarā, catunnañca parisānaṃ piyā bhavissanti manāpā garubhāvanīyā ca. Acchariyaṃ, bhikkhave, tathāgatassa, abbhutaṃ, bhikkhave, tathāgatassa. Evarūpepi nāma sāvakayuge parinibbute natthi tathāgatassa soko vā paridevo vā. Taṃ kutettha, bhikkhave, labbhā. Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti— netaṃ ṭhānaṃ vijjati. Seyyathāpi, bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantatarā khandhā te palujjeyyuṃ; evameva kho, bhikkhave, mahato bhikkhusaṃghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā. Taṃ kutettha, bhikkhave, labbhā. Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti— netaṃ ṭhānaṃ vijjati. Tasmātiha, bhikkhave, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañca, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. Ye hi keci, bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā; tamatagge mete, bhikkhave, bhikkhū bhavissanti ye keci sikkhākāmā”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: