SN 47.20 / SN v 169

Janapadakalyāṇīsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 47

2. Nālandavagga

VAR: 20. Janapadakalyāṇīsutta → janapada (pts1)

20. Janapadakalyāṇīsutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sumbhesu viharati sedakaṃ nāma sumbhānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Seyyathāpi, bhikkhave, ‘janapadakalyāṇī, janapadakalyāṇī’ti kho, bhikkhave, mahājanakāyo sannipateyya. ‘Sā kho panassa janapadakalyāṇī paramapāsāvinī nacce, paramapāsāvinī gīte. Janapadakalyāṇī naccati gāyatī’ti kho, bhikkhave, bhiyyoso mattāya mahājanakāyo sannipateyya. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṃ evaṃ vadeyya: ‘ayaṃ te, ambho purisa, samatittiko telapatto antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇiyā pariharitabbo. Puriso ca te ukkhittāsiko piṭṭhito piṭṭhito anubandhissati. Yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā”ti? “No hetaṃ, bhante”.

“Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cevettha attho— samatittiko telapattoti kho, bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘kāyagatā sati no bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi kho, bhikkhave, sikkhitabban”ti.

Dasamaṃ.

Nālandavaggo dutiyo.

Mahāpuriso nālandaṃ,
Cundo celañca bāhiyo;
Uttiyo ariyo brahmā,
Sedakaṃ janapadena cāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: