SN 47.30 / SN v 178

Mānadinnasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 47

3. Sīlaṭṭhitivagga

30. Mānadinnasutta

Taṃyeva nidānaṃ. Tena kho pana samayena mānadinno gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho mānadinno gahapati aññataraṃ purisaṃ āmantesi: “ehi tvaṃ, ambho purisa … pe … na me, bhante, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamoti. Evarūpāya cāhaṃ, bhante, dukkhāya vedanāya phuṭṭho samāno kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ, bhante, tesaṃ kiñci attani appahīnaṃ samanupassāmī”ti. “Lābhā te, gahapati, suladdhaṃ te, gahapati. Anāgāmiphalaṃ tayā, gahapati, byākatan”ti.

Dasamaṃ.

Sīlaṭṭhitivaggo tatiyo.

Sīlaṃ ṭhiti parihānaṃ,
suddhaṃ brāhmaṇapadesaṃ;
Samattaṃ loko sirivaḍḍho,
mānadinnena te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: