SN 47.6 / SN v 146

Sakuṇagghisutta

Forrás:

További változatok:

Fenyvesi Róbert / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 47

1. Ambapālivagga

6. Sakuṇagghisutta

“Bhūtapubbaṃ, bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho, bhikkhave, lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi:

VAR: mayamevamha → mayamevāmha (mr)

‘mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye.

VAR: na myāyaṃ → na cāyaṃ (bj)

Sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ, sakuṇagghi, alaṃ abhavissa, yadidaṃ—yuddhāyā’ti. ‘Ko pana te, lāpa, gocaro sako pettiko visayo’ti? ‘Yadidaṃ— naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānan’ti.

VAR: asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci → avacamānā amuñci (sī1), avādamānā lāpaṃ sakuṇaṃ pamuñci (syā1-3)

Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci: ‘gaccha kho tvaṃ, lāpa, tatrapi me gantvā na mokkhasī’ti.

Atha kho, bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhiruhitvā sakuṇagghiṃ vadamāno aṭṭhāsi:

VAR: dāni me → dāni (sī1)

‘ehi kho dāni me, sakuṇagghi, ehi kho dāni me, sakuṇagghī’ti.

VAR: sannayha → sandhāya (bj, s1-3) | sannāyha (pts1)

Atha kho sā, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho, bhikkhave, aññāsi lāpo sakuṇo ‘bahuāgato kho myāyaṃ sakuṇagghī’ti, atha tasseva leḍḍussa antaraṃ paccupādi. Atha kho, bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi.

VAR: Evañhi taṃ → evaṃ hetaṃ (bj) | evañhetaṃ (s1-3)

Evañhi taṃ, bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha, bhikkhave, mā agocare carittha paravisaye. Agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ— pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā … pe … ghānaviññeyyā gandhā … pe … jivhāviññeyyā rasā … pe … kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā— ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.

Gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ— cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ— ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayo”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: