SN 47.95-104

–​104. Uddhambhāgiyādisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 47

10. Oghavagga

95–​104. Uddhambhāgiyādisutta

“Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā— imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro satipaṭṭhānā bhāvetabbā.

Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro satipaṭṭhānā bhāvetabbā”ti.

Dasamaṃ.

(Yathā maggasaṃyuttaṃ tathā satipaṭṭhānasaṃyuttaṃ vitthāretabbaṃ.)

Oghavaggo dasamo.

Ogho yogo upādānaṃ,
ganthā anusayena ca;
Kāmaguṇā nīvaraṇā,
khandhā oruddhambhāgiyāti.

Satipaṭṭhānasaṃyuttaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: