SN 48.11 / SN v 199

Paṭilābhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

VAR: 2. Mudutaravagga → mudataravaggo (pts1)

2. Mudutaravagga

11. Paṭilābhasutta

“Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ … pe … paññindriyaṃ … pe …. Katamañca, bhikkhave, saddhindriyaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti— idaṃ vuccati, bhikkhave, saddhindriyaṃ.

Katamañca, bhikkhave, vīriyindriyaṃ? Yaṃ kho, bhikkhave, cattāro sammappadhāne ārabbha vīriyaṃ paṭilabhati— idaṃ vuccati, bhikkhave, vīriyindriyaṃ.

Katamañca, bhikkhave, satindriyaṃ? Yaṃ kho, bhikkhave, cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhati— idaṃ vuccati, bhikkhave, satindriyaṃ.

Katamañca, bhikkhave, samādhindriyaṃ? Idha, bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ— idaṃ vuccati, bhikkhave, samādhindriyaṃ.

Katamañca, bhikkhave, paññindriyaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā— idaṃ vuccati, bhikkhave, paññindriyaṃ. Imāni kho, bhikkhave, pañcindriyānī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: