SN 48.17 / SN v 202

Tatiyavitthārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

2. Mudutaravagga

17. Tatiyavitthārasutta

“Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ … pe … paññindriyaṃ— imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hoti. Iti kho, bhikkhave, paripūraṃ paripūrakārī ārādheti, padesaṃ padesakārī ārādheti. ‘Avañjhāni tvevāhaṃ, bhikkhave, pañcindriyānī’ti vadāmī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: