SN 48.21 / SN v 203

Punabbhavasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

3. Chaḷindriyavagga

VAR: 21. Punabbhavasutta → nabbhavo or ñāṇavā (pts1)

21. Punabbhavasutta

“Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ … pe … paññindriyaṃ.

VAR: Yāvakīvañcāhaṃ → yāvakīvāhaṃ (bj)VAR: abhisambuddho’ti paccaññāsiṃ → abhisambuddho paccaññāsiṃ (bj, s1-3, km)

Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi:

VAR: vimutti → cetovimutti (bj, pts1, mr)

‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: