SN 48.24 / SN v 204

Ekabījīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

3. Chaḷindriyavagga

VAR: 24. Ekabījīsutta → ekābhiññaṃ (pts1)

24. Ekabījīsutta

“Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ … pe … paññindriyaṃ— imāni kho, bhikkhave, pañcindriyāni.

VAR: ekabījī → ekabīji (mr)VAR: sattakkhattuparamo → sattakkhattuṃparamo (s1-3)

Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi ekabījī hoti, tato mudutarehi kolaṃkolo hoti, tato mudutarehi sattakkhattuparamo hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: