SN 48.38 / SN v 210

Tatiyavibhaṅgasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

4. Sukhindriyavagga

38. Tatiyavibhaṅgasutta

“Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ.

Katamañca, bhikkhave, sukhindriyaṃ? Yaṃ kho, bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ, kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ— idaṃ vuccati, bhikkhave, sukhindriyaṃ.

Katamañca, bhikkhave, dukkhindriyaṃ? Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ, kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ— idaṃ vuccati, bhikkhave, dukkhindriyaṃ.

Katamañca, bhikkhave, somanassindriyaṃ? Yaṃ kho, bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ, manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ— idaṃ vuccati, bhikkhave, somanassindriyaṃ.

Katamañca, bhikkhave, domanassindriyaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ, manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ— idaṃ vuccati, bhikkhave, domanassindriyaṃ.

Katamañca, bhikkhave, upekkhindriyaṃ? Yaṃ kho, bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ— idaṃ vuccati, bhikkhave, upekkhindriyaṃ.

Tatra, bhikkhave, yañca sukhindriyaṃ yañca somanassindriyaṃ, sukhā sā vedanā daṭṭhabbā. Tatra, bhikkhave, yañca dukkhindriyaṃ yañca domanassindriyaṃ, dukkhā sā vedanā daṭṭhabbā. Tatra, bhikkhave, yadidaṃ upekkhindriyaṃ, adukkhamasukhā sā vedanā daṭṭhabbā. Iti kho, bhikkhave, imāni pañcindriyāni pañca hutvā tīṇi honti, tīṇi hutvā pañca honti pariyāyenā”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: