SN 48.44 / SN v 220

Pubbakoṭṭhakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

5. Jarāvagga

44. Pubbakoṭṭhakasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi:

VAR: saddahasi → saddahāsi (bj, pts1)

“saddahasi tvaṃ, sāriputta— saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānan”ti?

“Na khvāhaṃ ettha, bhante, bhagavato saddhāya gacchāmi— saddhindriyaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ.

VAR: aphassitaṃ → apassitaṃ (si, s1-3, km, mr) | aphusitaṃ (pts1)

Yesañhetaṃ, bhante, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ— saddhindriyaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ. Yesañca kho etaṃ, bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā— saddhindriyaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ. Mayhañca kho etaṃ, bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Nikkaṅkhvāhaṃ tattha nibbicikiccho saddhindriyaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānan”ti.

“Sādhu sādhu, sāriputta. Yesañhetaṃ, sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ— saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ. Yesañca kho etaṃ, sāriputta, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā— saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānaṃ … pe … paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyaṇaṃ amatapariyosānan”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: