SN 48.49 / SN v 224

Piṇḍolabhāradvājasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

5. Jarāvagga

VAR: 49. Piṇḍolabhāradvājasutta → piṇḍolasuttaṃ (bj) | piṇḍolo (pts1)

49. Piṇḍolabhāradvājasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti: “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī”ti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

“Āyasmatā, bhante, piṇḍolabhāradvājena aññā byākatā: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Kiṃ nu kho, bhante, atthavasaṃ sampassamānena āyasmatā piṇḍolabhāradvājena aññā byākatā: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti?

“Tiṇṇannaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamesaṃ tiṇṇannaṃ? Satindriyassa, samādhindriyassa, paññindriyassa— imesaṃ kho, bhikkhave, tiṇṇannaṃ indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Imāni ca, bhikkhave, tīṇindriyāni kimantāni? Khayantāni. Kissa khayantāni? Jātijarāmaraṇassa. ‘Jātijarāmaraṇaṃ khayan’ti kho, bhikkhave, sampassamānena piṇḍolabhāradvājena bhikkhunā aññā byākatā: ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: