SN 48.51 / SN v 227

Sālasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

VAR: 6. Sūkarakhatavagga → sūkarakhātavaggo (s1-3)

6. Sūkarakhatavagga

VAR: 51. Sālasutta → sālāsuttaṃ (bj)

51. Sālasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā kosalesu viharati sālāya brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi:

VAR: sūrena → sūriyena (bj, s1-3, km)

“seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ—thāmena javena sūrena; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāya.

Katame ca, bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ, bhikkhave, bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; vīriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; samādhindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati; paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, ye keci tiracchānagatā pāṇā, sīho migarājā tesaṃ aggamakkhāyati, yadidaṃ—thāmena javena sūrena; evameva kho, bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāyā”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: