SN 48.54 / SN v 231

Padasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

6. Sūkarakhatavagga

54. Padasutta

VAR: jaṅgalānaṃ → jaṅgamānaṃ (bj)

“Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ—mahantattena; evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāya. Katamāni ca, bhikkhave, padāni bodhāya saṃvattanti? Saddhindriyaṃ, bhikkhave, padaṃ, taṃ bodhāya saṃvattati; vīriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati; satindriyaṃ padaṃ, taṃ bodhāya saṃvattati; samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati; paññindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ—mahantattena; evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ—bodhāyā”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: