SN 48.58 / SN v 233

Sūkarakhatasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

6. Sūkarakhatavagga

58. Sūkarakhatasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi:

VAR: pavattamāno pavattatī”ti → pavattayamāno pavatteti (si) | pavattamāno pavatteti (pts1)

“kiṃ nu kho, sāriputta, atthavasaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti? “Anuttarañhi, bhante, yogakkhemaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti. “Sādhu sādhu, sāriputta. Anuttarañhi, sāriputta, yogakkhemaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati.

Katamo ca, sāriputta, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti? “Idha, bhante, khīṇāsavo bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, vīriyindriyaṃ bhāveti … pe … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Ayaṃ kho, bhante, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti. “Sādhu sādhu, sāriputta. Eso hi, sāriputta, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

Katamo ca, sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti?

VAR: sappatisso → sappaṭisso (s1-3, km, mr)

“Idha, bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso, dhamme sagāravo viharati sappatisso, saṃghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, samādhismiṃ sagāravo viharati sappatisso. Ayaṃ kho, bhante, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti. “Sādhu sādhu, sāriputta. Eso hi, sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: