SN 48.7 / SN v 195

Dutiyasamaṇabrāhmaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 48

1. Suddhikavagga

VAR: 7. Dutiyasamaṇabrāhmaṇasutta → dutiyasamaṇasuttaṃ (bj)

7. Dutiyasamaṇabrāhmaṇasutta

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti, saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; vīriyindriyaṃ nappajānanti … pe … satindriyaṃ nappajānanti … pe … samādhindriyaṃ nappajānanti … pe … paññindriyaṃ nappajānanti, paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti, saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ pajānanti; vīriyindriyaṃ pajānanti, vīriyindriyasamudayaṃ pajānanti, vīriyindriyanirodhaṃ pajānanti, vīriyindriyanirodhagāminiṃ paṭipadaṃ pajānanti; satindriyaṃ pajānanti … pe … samādhindriyaṃ pajānanti … pe … paññindriyaṃ pajānanti, paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: