SN 5.5 / SN i 131//SN i 287

Uppalavaṇṇāsutta

Forrás:

További változatok:

Szabó Márta / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 5

1. Bhikkhunīvagga

5. Uppalavaṇṇāsutta

Sāvatthinidānaṃ. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā … pe … aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi. Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi:

“Supupphitaggaṃ upagamma bhikkhuni,
Ekā tuvaṃ tiṭṭhasi sālamūle;
Na catthi te dutiyā vaṇṇadhātu,
Bāle na tvaṃ bhāyasi dhuttakānan”ti.

Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi: “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi: “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho uppalavaṇṇā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:

“Sataṃ sahassānipi dhuttakānaṃ,
Idhāgatā tādisakā bhaveyyuṃ;
Lomaṃ na iñjāmi na santasāmi,
Na māra bhāyāmi tamekikāpi.

Esā antaradhāyāmi,
kucchiṃ vā pavisāmi te;
Pakhumantarikāyampi,
tiṭṭhantiṃ maṃ na dakkhasi.

Cittasmiṃ vasībhūtāmhi,
iddhipādā subhāvitā;
Sabbabandhanamuttāmhi,
na taṃ bhāyāmi āvuso”ti.

Atha kho māro pāpimā “jānāti maṃ uppalavaṇṇā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: