SN 5.6 / SN i 132//SN i 290

Cālāsutta

Forrás:

További változatok:

Szabó Márta / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 5

1. Bhikkhunīvagga

6. Cālāsutta

Sāvatthinidānaṃ. Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā … pe … aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca: “kiṃ nu tvaṃ, bhikkhuni, na rocesī”ti? “Jātiṃ khvāhaṃ, āvuso, na rocemī”ti.

“Kiṃ nu jātiṃ na rocesi,
jāto kāmāni bhuñjati;
Ko nu taṃ idamādapayi,

VAR: roca → mā rocesi (si, pts1)


jātiṃ mā roca bhikkhunī”ti.

“Jātassa maraṇaṃ hoti,

VAR: phussati → passati (si, s1-3, pts1)


jāto dukkhāni phussati;
Bandhaṃ vadhaṃ pariklesaṃ,
tasmā jātiṃ na rocaye.

Buddho dhammamadesesi,
jātiyā samatikkamaṃ;
Sabbadukkhappahānāya,
so maṃ sacce nivesayi.

Ye ca rūpūpagā sattā,
ye ca arūpaṭṭhāyino;
Nirodhaṃ appajānantā,
āgantāro punabbhavan”ti.

Atha kho māro pāpimā “jānāti maṃ cālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: