SN 5.7 / SN i 133//SN i 291

Upacālāsutta

Forrás:

További változatok:

Szabó Márta / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 5

1. Bhikkhunīvagga

7. Upacālāsutta

Sāvatthinidānaṃ. Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā … pe … aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca: “kattha nu tvaṃ, bhikkhuni, uppajjitukāmā”ti? “Na khvāhaṃ, āvuso, katthaci uppajjitukāmā”ti.

“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Tattha cittaṃ paṇidhehi,
ratiṃ paccanubhossasī”ti.

“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Kāmabandhanabaddhā te,
enti māravasaṃ puna.

VAR: Sabbo ādīpito → sabbo ādippito (si) | sabbova āditto (s1-3, km) | sabbo ādipito (pts1-2)

Sabbo ādīpito loko,
sabbo loko padhūpito;

VAR: pajjālito → pajjalito (sabbattha)


Sabbo pajjālito loko,
sabbo loko pakampito.

VAR: apajjalitaṃ → ajalitaṃ (bj) | acalitaṃ (s1-3, km, pts1-2)

Akampitaṃ apajjalitaṃ,
aputhujjanasevitaṃ;
Agati yattha mārassa,
tattha me nirato mano”ti.

Atha kho māro pāpimā “jānāti maṃ upacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: