SN 5.8 / SN i 133//SN i 292

Sīsupacālāsutta

Forrás:

További változatok:

Szabó Márta / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 5

1. Bhikkhunīvagga

8. Sīsupacālāsutta

Sāvatthinidānaṃ.

VAR: sīsupacālā → sīsūpacālā (bj)

Atha kho sīsupacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā … pe … aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca: “kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī”ti? “Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī”ti.

“Kaṃ nu uddissa muṇḍāsi,
Samaṇī viya dissasi;
Na ca rocesi pāsaṇḍaṃ,
Kimiva carasi momūhā”ti.

“Ito bahiddhā pāsaṇḍā,
diṭṭhīsu pasīdanti te;
Na tesaṃ dhammaṃ rocemi,
te dhammassa akovidā.

Atthi sakyakule jāto,
buddho appaṭipuggalo;
Sabbābhibhū māranudo,
sabbatthamaparājito.

Sabbattha mutto asito,
sabbaṃ passati cakkhumā;
Sabbakammakkhayaṃ patto,
vimutto upadhisaṅkhaye;
So mayhaṃ bhagavā satthā,
tassa rocemi sāsanan”ti.

Atha kho māro pāpimā “jānāti maṃ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: