SN 5.9 / SN i 134//SN i 294

Selāsutta

Forrás:

További változatok:

Szabó Márta / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 5

1. Bhikkhunīvagga

9. Selāsutta

Sāvatthinidānaṃ. Atha kho selā bhikkhunī pubbaṇhasamayaṃ nivāsetvā … pe … aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo … pe … selaṃ bhikkhuniṃ gāthāya ajjhabhāsi:

“Kenidaṃ pakataṃ bimbaṃ,

VAR: kvanu → kvannu (bj, pts1-2) | kvaci (s1-3, km, mr)


kvanu bimbassa kārako;
Kvanu bimbaṃ samuppannaṃ,
kvanu bimbaṃ nirujjhatī”ti.

Atha kho selāya bhikkhuniyā etadahosi: “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho selāya bhikkhuniyā etadahosi: “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho selā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:

VAR: Nayidaṃ attakataṃ → nayidaṃ pakataṃ (s1-3, km)

“Nayidaṃ attakataṃ bimbaṃ,

VAR: nayidaṃ parakataṃ → nayidaṃ pakataṃ (s1-3, km)


nayidaṃ parakataṃ aghaṃ;
Hetuṃ paṭicca sambhūtaṃ,
hetubhaṅgā nirujjhati.

Yathā aññataraṃ bījaṃ,
khette vuttaṃ virūhati;
Pathavīrasañcāgamma,
sinehañca tadūbhayaṃ.

Evaṃ khandhā ca dhātuyo,
cha ca āyatanā ime;
Hetuṃ paṭicca sambhūtā,
hetubhaṅgā nirujjhare”ti.

Atha kho māro pāpimā “jānāti maṃ selā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: