SN 51.17 / SN v 274

Dutiyasamaṇabrāhmaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 51

2. Pāsādakampanavagga

VAR: 17. Dutiyasamaṇabrāhmaṇasutta → iddhividhasuttaṃ (bj)

17. Dutiyasamaṇabrāhmaṇasutta

VAR: abhijjamāne → abhijjamānā (pts1, mr)VAR: parimasiṃsu → parāmasiṃsu (bj, s1-3, km, mr)

“Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ—ekopi hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ akaṃsu, seyyathāpi udake; udakepi abhijjamāne agamaṃsu, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamiṃsu, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasiṃsu parimajjiṃsu; yāva brahmalokāpi kāyena vasaṃ vattesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti—ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gamissanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karissanti, seyyathāpi udake; udakepi abhijjamāne gamissanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamissanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasissanti parimajjissanti; yāva brahmalokāpi kāyena vasaṃ vattissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

VAR: parimasanti → parāmasanti (bj, s1-3, km) | parimasissanti (pts1)

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti—ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasanti parimajjanti; yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

Katamesaṃ catunnaṃ? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi … pe … cittasamādhi … vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ—ekopi hutvā bahudhā ahesuṃ … pe … yāva brahmalokāpi kāyena vasaṃ vattesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti—ekopi hutvā bahudhā bhavissanti … pe … yāva brahmalokāpi kāyena vasaṃ vattissanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti—ekopi hutvā bahudhā honti … pe … yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: