SN 52.10 / SN v 302

Bāḷhagilānasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 52

1. Rahogatavagga

VAR: 10. Bāḷhagilānasutta → gilānasuttaṃ (bj) | bāḷhagilāyaṃ or gihīnayo (pts1)

10. Bāḷhagilānasutta

Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ:

“Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti? “Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catūsu? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi … pe … vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ— imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti.

Dasamaṃ.

Rahogatavaggo paṭhamo.

Rahogatena dve vuttā,
sutanu kaṇḍakī tayo;
Taṇhākkhayasalaḷāgāraṃ,
ambapāli ca gilānanti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: