SN 52.7 / SN v 300

Taṇhākkhayasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 52

1. Rahogatavagga

VAR: 7. Taṇhākkhayasutta → taṇhakkhayasuttaṃ (bj) | taṇhakkhaya (pts1)

7. Taṇhākkhayasutta

Sāvatthinidānaṃ. Tatra kho āyasmā anuruddho bhikkhū āmantesi: “āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca:

VAR: taṇhākkhayāya → taṇhakkhayāya (bj, s1-3, pts1)

“Cattārome, āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhākkhayāya saṃvattanti. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati … pe … vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ— ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhākkhayāya saṃvattantī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: