SN 52.8 / SN v 300

Salaḷāgārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 52

1. Rahogatavagga

VAR: 8. Salaḷāgārasutta → salalāgārasuttaṃ (bj)

8. Salaḷāgārasutta

VAR: salaḷāgāre → salalāgāre (bj)

Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salaḷāgāre. Tatra kho āyasmā anuruddho bhikkhū āmantesi … pe … etadavoca: “seyyathāpi, āvuso, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.

VAR: kudālapiṭakaṃ → kuddālapiṭakaṃ (bahūsu)

Atha mahājanakāyo āgaccheyya kudālapiṭakaṃ ādāya: ‘mayaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāran’ti. Taṃ kiṃ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāran”ti? “No hetaṃ, āvuso”. “Taṃ kissa hetu”? “Gaṅgā, āvuso, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assā”ti.

“Evameva kho, āvuso, bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ: ‘ehambho purisa, kiṃ te ime kāsāvā anudahanti? Kiṃ muṇḍo kapālamanusañcarasi? Ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’ti.

So vata, āvuso, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti—netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Yañhi taṃ, āvuso, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ taṃ vata hīnāyāvattissatīti—netaṃ ṭhānaṃ vijjati. Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti? Idhāvuso, bhikkhu kāye kāyānupassī viharati … pe … vedanāsu … pe … citte … pe … dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: