SN 55.11 / SN v 360

Sahassabhikkhunisaṅghasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

VAR: 2. Rājakārāmavagga → sahassa or rājakārāmavaggo (pts1)

2. Rājakārāmavagga

VAR: 11. Sahassabhikkhunisaṅghasutta → sahassasuttaṃ (bj) | sahassa (pts1)

11. Sahassabhikkhunisaṅghasutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme.

VAR: sahassabhikkhunisaṃgho → sahassaṃ bhikkhunīsaṃgho (bj) | sahassabhikkhunīsaṅgho (s1-3)

Atha kho sahassabhikkhunisaṃgho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:

“Catūhi kho, bhikkhuniyo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha, bhikkhuniyo, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi … pe … samādhisaṃvattanikehi. Imehi kho, bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: