SN 55.12 / SN v 361

Brāhmaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

2. Rājakārāmavagga

12. Brāhmaṇasutta

Sāvatthinidānaṃ. “Brāhmaṇā, bhikkhave, udayagāminiṃ nāma paṭipadaṃ paññapenti. Te sāvakaṃ evaṃ samādapenti: ‘ehi tvaṃ, ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi.

VAR: kaṇḍakaṭhānaṃ → kaṇḍakādhānaṃ (bj) | kaṇṭakaṭṭhānaṃ (s1-3) | kaṇṭakaṃ ṭhānaṃ (pts1) | kaṇḍakaṃ ṭhānaṃ (mr)VAR: candaniyaṃ → candanikaṃ (bj, s1-3)VAR: oḷigallaṃ → oligallaṃ (bj)

So tvaṃ mā sobbhaṃ parivajjehi, mā papātaṃ, mā khāṇuṃ, mā kaṇḍakaṭhānaṃ, mā candaniyaṃ, mā oḷigallaṃ.

VAR: Yattha → yāni vā (si) | yattheva (s1-3, km)

Yattha papateyyāsi tattheva maraṇaṃ āgameyyāsi. Evaṃ tvaṃ, ambho purisa, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasī’ti.

VAR: bālagamanametaṃ → bālānaṃ gamanametaṃ (si)

Taṃ kho panetaṃ, bhikkhave, brāhmaṇānaṃ bālagamanametaṃ mūḷhagamanametaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Ahañca kho, bhikkhave, ariyassa vinaye udayagāminiṃ paṭipadaṃ paññāpemi; yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Katamā ca sā, bhikkhave, udayagāminī paṭipadā; yā ekantanibbidāya … pe … nibbānāya saṃvattati? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā arahaṃ sammāsambuddho … pe … satthā devamanussānaṃ buddho bhagavāti; dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgato hoti akhaṇḍehi … pe … samādhisaṃvattanikehi. Ayaṃ kho sā, bhikkhave, udayagāminī paṭipadā ekantanibbidāya … pe … nibbānāya saṃvattatī”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: