SN 55.20 / SN v 367

Tatiyadevacārikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

2. Rājakārāmavagga

20. Tatiyadevacārikasutta

Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca:

“Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evam’idhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho, āvuso, dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi … pe … samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evam’idhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.

“Sādhu kho, mārisa, buddhe aveccappasādena samannāgamanaṃ hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho, mārisa, dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi … pe … samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.

Dasamaṃ.

Rājakārāmavaggo dutiyo.

Sahassabrāhmaṇānanda,
duggati apare duve;
Mittāmaccā duve vuttā,
tayo ca devacārikāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: