SN 55.31 / SN v 391

Paṭhamapuññābhisandasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

4. Puññābhisandavagga

VAR: 31. Paṭhamapuññābhisandasutta → abhisandasuttaṃ (bj) | abhisanda 1 (pts1)

31. Paṭhamapuññābhisandasutta

Sāvatthinidānaṃ. “Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.

Puna caparaṃ, bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti— svākkhāto bhagavatā dhammo … pe … paccattaṃ veditabbo viññūhīti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro.

Puna caparaṃ, bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti— suppaṭipanno bhagavato sāvakasaṅgho … pe … anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro.

Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi … pe … samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: