SN 55.41 / SN v 399

Paṭhamaabhisandasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

VAR: 5. Sagāthakapuññābhisandavagga → asaṅkheyyasuttaṃ (bj) | abhisanda 1 or sayhaka 1 (pts1)

5. Sagāthakapuññābhisandavagga

VAR: 41. Paṭhamaabhisandasutta → sagāthapuññābhisandavaggo (bj, pts1)

41. Paṭhamaabhisandasutta

“Cattārome, bhikkhave, puññābhisandā, kusalābhisandā, sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando, kusalābhisando, sukhassāhāro.

Puna caparaṃ, bhikkhave, ariyasāvako dhamme … pe … saṅghe … pe ….

Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi … pe … samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando, kusalābhisando, sukhassāhāro. Ime kho, bhikkhave, cattāro puññābhisandā, kusalābhisandā, sukhassāhārā.

Imehi kho, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ: ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhyaṃ gacchati.

Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ: ‘ettakāni udakāḷhakānī’ti vā ‘ettakāni udakāḷhakasatānī’ti vā ‘ettakāni udakāḷhakasahassānī’ti vā ‘ettakāni udakāḷhakasatasahassānī’ti vāti.

VAR: asaṅkhyeyyo → asaṅkheyyo (bj, s1-3, pts1)

Atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchati. Evameva kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ: ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhyaṃ gacchatī”ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Mahodadhiṃ aparimitaṃ mahāsaraṃ,
Bahubheravaṃ ratanagaṇānamālayaṃ;
Najjo yathā naragaṇasaṅghasevitā,
Puthū savantī upayanti sāgaraṃ.

Evaṃ naraṃ annapānavatthadadaṃ,

VAR: paccattharaṇassa → seyyānisajjattharaṇassa (bj, s1-3, km, pts1)


Seyyāni paccattharaṇassa dāyakaṃ;
Puññassa dhārā upayanti paṇḍitaṃ,
Najjo yathā vārivahāva sāgaran”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: