SN 55.53 / SN v 406

Dhammadinnasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

6. Sappaññavagga

53. Dhammadinnasutta

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammadinno upāsako bhagavantaṃ etadavoca: “ovadatu no, bhante, bhagavā; anusāsatu no, bhante, bhagavā yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā”ti.

“Tasmātiha vo, dhammadinna, evaṃ sikkhitabbaṃ: ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā te kālena kālaṃ upasampajja viharissāmā’ti. Evañhi vo, dhammadinna, sikkhitabban”ti. “Na kho netaṃ, bhante, sukaraṃ amhehi puttasambādhasayanaṃ ajjhāvasantehi kāsikacandanaṃ paccanubhontehi mālāgandhavilepanaṃ dhārayantehi jātarūparajataṃ sādiyantehi— ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā te kālena kālaṃ upasampajja viharituṃ. Tesaṃ no, bhante, bhagavā amhākaṃ pañcasu sikkhāpadesu ṭhitānaṃ uttaridhammaṃ desetū”ti.

“Tasmātiha vo, dhammadinna, evaṃ sikkhitabbaṃ: ‘buddhe aveccappasādena samannāgatā bhavissāma— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgatā bhavissāma akhaṇḍehi … pe … samādhisaṃvattanikehī’ti. Evañhi vo, dhammadinna, sikkhitabban”ti.

“Yānimāni, bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante dhammā amhesu, mayañca tesu dhammesu sandissāma. Mayañhi, bhante, buddhe aveccappasādena samannāgatā— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … ariyakantehi sīlehi samannāgatā akhaṇḍehi … pe … samādhisaṃvattanikehī”ti. “Lābhā vo, dhammadinna, suladdhaṃ vo, dhammadinna. Sotāpattiphalaṃ tumhehi byākatan”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: