SN 55.6 / SN v 348

Thapatisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 55

1. Veḷudvāravagga

VAR: 6. Thapatisutta → thapatayo (pts1)

6. Thapatisutta

Sāvatthinidānaṃ. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti: “niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī”ti. Tena kho pana samayena isidattapurāṇā thapatayo sādhuke paṭivasanti kenacideva karaṇīyena. Assosuṃ kho isidattapurāṇā thapatayo: “sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti: ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’”ti.

Atha kho isidattapurāṇā thapatayo magge purisaṃ ṭhapesuṃ: “yadā tvaṃ, ambho purisa, passeyyāsi bhagavantaṃ āgacchantaṃ arahantaṃ sammāsambuddhaṃ, atha amhākaṃ āroceyyāsī”ti. Dvīhatīhaṃ ṭhito kho so puriso addasa bhagavantaṃ dūratova āgacchantaṃ. Disvāna yena isidattapurāṇā thapatayo tenupasaṅkami; upasaṅkamitvā isidattapurāṇe thapatayo etadavoca: “ayaṃ so, bhante, bhagavā āgacchati arahaṃ sammāsambuddho. Yassadāni kālaṃ maññathā”ti.

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito piṭṭhito anubandhiṃsu. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te isidattapurāṇā thapatayo bhagavantaṃ etadavocuṃ:

“Yadā mayaṃ, bhante, bhagavantaṃ suṇāma: ‘sāvatthiyā kosalesu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘sāvatthiyā kosalesu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kosalehi mallesu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kosalehi mallesu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘mallehi vajjīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘mallehi vajjīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘vajjīhi kāsīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘vajjīhi kāsīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kāsīhi māgadhe cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ: ‘dūre no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kāsīhi māgadhe cārikaṃ pakkanto’ti, hoti anappakā no tasmiṃ samaye anattamanatā hoti anappakaṃ domanassaṃ: ‘dūre no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘māgadhehi kāsīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘māgadhehi kāsīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kāsīhi vajjīsu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kāsīhi vajjīsu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘vajjīhi mallesu cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘vajjīhi mallesu cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘mallehi kosale cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘mallehi kosale cārikaṃ pakkanto’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā’ti.

Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘kosalehi sāvatthiṃ cārikaṃ pakkamissatī’ti, hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: ‘āsanne no bhagavā bhavissatī’ti. Yadā pana mayaṃ, bhante, bhagavantaṃ suṇāma: ‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’ti, hoti anappakā no tasmiṃ samaye attamanatā hoti anappakaṃ somanassaṃ: ‘āsanne no bhagavā’”ti.

“Tasmātiha, thapatayo, sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Alañca pana vo, thapatayo, appamādāyā”ti. “Atthi kho no, bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cā”ti. “Katamo pana vo, thapatayo, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cā”ti?

“Idha mayaṃ, bhante, yadā rājā pasenadi kosalo uyyānabhūmiṃ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā te kappetvā, yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṃ purato ekaṃ pacchato nisīdāpema. Tāsaṃ kho pana, bhante, bhaginīnaṃ evarūpo gandho hoti, seyyathāpi nāma gandhakaraṇḍakassa tāvadeva vivariyamānassa, yathā taṃ rājakaññānaṃ gandhena vibhūsitānaṃ. Tāsaṃ kho pana, bhante, bhaginīnaṃ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā, yathā taṃ rājakaññānaṃ sukhedhitānaṃ. Tasmiṃ kho pana, bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaginiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana mayaṃ, bhante, abhijānāma tāsu bhaginīsu pāpakaṃ cittaṃ uppādetā. Ayaṃ kho no, bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cā”ti.

“Tasmātiha, thapatayo, sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Alañca pana vo, thapatayo, appamādāya. Catūhi kho, thapatayo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

Katamehi catūhi? Idha, thapatayo, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … vigatamalamaccherena cetasā ajjhāgāraṃ vasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho, thapatayo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

Tumhe kho, thapatayo, buddhe aveccappasādena samannāgatā— itipi so bhagavā … pe … satthā devamanussānaṃ buddho bhagavāti. Dhamme … pe … saṅghe … pe … yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi. Taṃ kiṃ maññatha, thapatayo, katividhā te kosalesu manussā ye tumhākaṃ samasamā, yadidaṃ— dānasaṃvibhāge”ti? “Lābhā no, bhante, suladdhaṃ no, bhante. Yesaṃ no bhagavā evaṃ pajānātī”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: