SN 56.10 / SN v 419

Tiracchānakathāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 56

1. Samādhivagga

VAR: 10. Tiracchānakathāsutta → kathā (pts1)

10. Tiracchānakathāsutta

“Mā, bhikkhave, anekavihitaṃ tiracchānakathaṃ katheyyātha, seyyathidaṃ—

VAR: janapadakathaṃ itthikathaṃ → itthikathaṃ purisakathaṃ (bj, pts1, mr) | itthīkathaṃ purisakathaṃ (s1-3, km)VAR: sūrakathaṃ → surākathaṃ (si, s1-3)

rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ, bhayakathaṃ yuddhakathaṃ, annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ, ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ, pubbapetakathaṃ nānattakathaṃ, lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Taṃ kissa hetu? Nesā, bhikkhave, kathā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Kathentā ca kho tumhe, bhikkhave, ‘idaṃ dukkhan’ti katheyyātha, ‘ayaṃ dukkhasamudayo’ti katheyyātha, ‘ayaṃ dukkhanirodho’ti katheyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti katheyyātha. Taṃ kissa hetu? Esā, bhikkhave, kathā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Dasamaṃ.

Samādhivaggo paṭhamo.

Samādhi paṭisallānā,
kulaputtā apare duve;
Samaṇabrāhmaṇā vitakkaṃ,
cintā viggāhikā kathāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: